Ncert Solutions for Class 8 रुचिरा-3

पाठानुक्रमणिका

प्रथमः पाठः सुभाषितानि 

द्वितीयः पाठः बिलस्य वाणी न कदापि मे श्रुता 

तृतीयः पाठः डिजीभारतम्

चतुर्थः पाठः सदैव पुरतो निधेहि चरणम्

पञ्चमः पाठः कण्टकेनैव कण्टकम्

षष्ठः पाठः गृहं शून्यं सुतां विना

सप्तमः पाठः भारतजनताऽहम्

अष्टमः पाठः संसारसागरस्य नायकाः

नवमः पाठः सप्तभगिन्यः

दशमः पाठः नीतिनवनीतम्

एकादशः पाठः सावित्री बाई फुले

द्वादशः पाठः कः रक्षति कः रक्षितः

त्रयोदशः पाठः क्षितौ राजते भारतस्वर्णभूमिः 

चतुर्दशः पाठः आर्यभटः 

 

Direct pdf Download

Scroll to Top