Ncert Solutions for Class 6 Deepkam-1
पाठानुक्रमणिका
प्रथम: पाठः वयं वर्णमालां पठामः
द्वितीय: पाठः एषः कः ? एषा का ? एतत् किम्?
तृतीय: पाठः अहं च त्वं च
चतुर्थ: पाठः अहं प्रातः उत्तिष्ठामि
पञ्चम: पाठः शूराः वयं धीराः वयम
षष्ठ: पाठः सः एव महान् चित्रकारः
सप्तम: पाठः अतिथिदेवो भव
अष्टम: पाठः बुद्धिः सर्वार्थसाधिका
नवम: पाठः यो जानाति सः पण्डितः
दशम: पाठः त्वम्आपणं गच्छ
द्वादश: पाठ: आलस्यं हि मनुष्याणां शरीरस्थो महान रिपुः
त्रयोदश: पाठ: सङ्ख्यागणना ननु सरला
चतुर्दश: पाठ: माधवस्य प्रियम अङ्गम्
पञ्चदश: पाठ: वृक्षाः सत्पुरुषा: इव
